Hey, want to try making your own Karaoke from any youtube track? Check out some samples on our new beta website Pruthak (which means 'to separate') to split a track into vocals, drums, bass, piano!
गाना / Title: वन्दे मातरम् - vande maataram.h
चित्रपट / Film: आनंद मठ-(Anand Math)
संगीतकार / Music Director: हेमंत कुमार-(Hemant Kumar)
गीतकार / Lyricist: Bankimchandra गायक / Singer(s): लता मंगेशकर-(Lata Mangeshkar)वन्दे मातरम् सुजलां सुफलां मलयजशीतलाम् शस्य श्यामलां मातरं . शुभ्र ज्योत्स्न पुलकित यामिनीम फुल्ल कुसुमित द्रुमदलशोभिनीम्, सुहासिनीं सुमधुर भाषिणीम् . सुखदां वरदां मातरम् .. वन्दे मातरम् ... सप्त कोटि कन्ठ कलकल निनाद कराले निसप्त कोटि भुजैध्रुत खरकरवाले के बोले मा तुमी अबले बहुबल धारिणीं नमामि तारिणीम् रिपुदलवारिणीं मातरम् .. वन्दे मातरम् ... तुमि विद्या तुमि धर्म, तुमि हृदि तुमि मर्म त्वं हि प्राणाः शरीरे बाहुते तुमि मा शक्ति, हृदये तुमि मा भक्ति, तोमारै प्रतिमा गडि मंदिरे मंदिरे .. वन्दे मातरम् ... त्वं हि दुर्गा दशप्रहरणधारिणी कमला कमलदल विहारिणी वाणी विद्यादायिनी, नमामि त्वाम् नमामि कमलां अमलां अतुलाम् सुजलां सुफलां मातरम् .. वन्दे मातरम् ... श्यामलां सरलां सुस्मितां भूषिताम् धरणीं भरणीं मातरम् .. वन्दे मातरम् ...
vande maataram.h sujalaa.n suphalaa.n malayajashiitalaam.h shasya shyaamalaa.n maatara.n . shubhra jyotsna pulakita yaaminiim phulla kusumita drumadalashobhiniim.h, suhaasinii.n sumadhura bhaashhiNiim.h . sukhadaa.n varadaa.n maataram.h .. vande maataram.h ... sapta koTi kanTha kalakala ninaada karaale nisapta koTi bhujaidhruta kharakaravaale ke bole maa tumii abale bahubala dhaariNii.n namaami taariNiim.h ripudalavaariNii.n maataram.h .. vande maataram.h ... tumi vidyaa tumi dharma, tumi hR^idi tumi marma tva.n hi praaNaaH shariire baahute tumi maa shakti, hR^idaye tumi maa bhakti, tomaarai pratimaa gaDi ma.ndire ma.ndire .. vande maataram.h ... tva.n hi durgaa dashapraharaNadhaariNii kamalaa kamaladala vihaariNii vaaNii vidyaadaayinii, namaami tvaam.h namaami kamalaa.n amalaa.n atulaam.h sujalaa.n suphalaa.n maataram.h .. vande maataram.h ... shyaamalaa.n saralaa.n susmitaa.n bhuushhitaam.h dharaNii.n bharaNii.n maataram.h .. vande maataram.h ...
कुछ और सुझाव / Related content: